Original

अत्रैतदाहुराचार्याः पापस्य च निबर्हणम् ।सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च ॥ १९ ॥

Segmented

अत्र एतत् आहुः आचार्याः पापस्य च निबर्हणम् सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
आचार्याः आचार्य pos=n,g=m,c=1,n=p
पापस्य पाप pos=n,g=n,c=6,n=s
pos=i
निबर्हणम् निबर्हण pos=n,g=n,c=2,n=s
सेवितव्या सेव् pos=va,g=f,c=1,n=s,f=krtya
त्रयी त्रयी pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
सत्कारो सत्कार pos=n,g=m,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i