Original

अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् ।जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत् ॥ १८ ॥

Segmented

अपध्वस्तः तु अवमतः दुःखम् जीवति जीवितम् जीवेत् च यद् अपध्वस्तः तत् शुद्धम् मरणम् भवेत्

Analysis

Word Lemma Parse
अपध्वस्तः अपध्वंस् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अवमतः अवमन् pos=va,g=m,c=1,n=s,f=part
दुःखम् दुःख pos=a,g=n,c=2,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=2,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
pos=i
यद् यत् pos=i
अपध्वस्तः अपध्वंस् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
शुद्धम् शुध् pos=va,g=n,c=1,n=s,f=part
मरणम् मरण pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin