Original

तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः ।ततः संक्षयमाप्नोति तथा वध्यत्वमेति च ॥ १७ ॥

Segmented

तम् प्रजा न अनुवर्तन्ते ब्राह्मणा न च साधवः ततः संक्षयम् आप्नोति तथा वध्य-त्वम् एति च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
pos=i
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
pos=i
साधवः साधु pos=a,g=m,c=1,n=p
ततः ततस् pos=i
संक्षयम् संक्षय pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
वध्य वध् pos=va,comp=y,f=krtya
त्वम् त्व pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
pos=i