Original

दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति ।तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥ १६ ॥

Segmented

दुराचारान् यदा राजा प्रदुष्टान् न नियच्छति तस्माद् उद्विजते लोकः सर्पाद् वेश्म-गतात् इव

Analysis

Word Lemma Parse
दुराचारान् दुराचार pos=n,g=m,c=2,n=p
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रदुष्टान् प्रदुष् pos=va,g=m,c=2,n=p,f=part
pos=i
नियच्छति नियम् pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
सर्पाद् सर्प pos=n,g=m,c=5,n=s
वेश्म वेश्मन् pos=n,comp=y
गतात् गम् pos=va,g=m,c=5,n=s,f=part
इव इव pos=i