Original

प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः ।तस्मान्नास्तिकता चैव दुराचारश्च जायते ॥ १५ ॥

Segmented

प्रज्ञा-प्रणाशकः मोहः तथा धर्म-अर्थ-नाशकः तस्मात् नास्तिक-ता च एव दुराचारः च जायते

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
प्रणाशकः प्रणाशक pos=a,g=m,c=1,n=s
मोहः मोह pos=n,g=m,c=1,n=s
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
नाशकः नाशक pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
नास्तिक नास्तिक pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
दुराचारः दुराचार pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat