Original

अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह ।तं चापि प्रथितं लोके कथं राजा निवर्तयेत् ॥ १३ ॥

Segmented

अधर्मो धर्म इति ह यो ऽज्ञानाद् आचरेद् इह तम् च अपि प्रथितम् लोके कथम् राजा निवर्तयेत्

Analysis

Word Lemma Parse
अधर्मो अधर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
आचरेद् आचर् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
प्रथितम् प्रथ् pos=va,g=m,c=2,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
निवर्तयेत् निवर्तय् pos=v,p=3,n=s,l=vidhilin