Original

साधवः कुशलाः शूरा ज्ञानवन्तोऽनसूयकाः ।अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः ॥ ९ ॥

Segmented

साधवः कुशलाः शूरा ज्ञानवन्तो ऽनसूयकाः अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः

Analysis

Word Lemma Parse
साधवः साधु pos=a,g=m,c=1,n=p
कुशलाः कुशल pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
ज्ञानवन्तो ज्ञानवत् pos=a,g=m,c=1,n=p
ऽनसूयकाः अनसूयक pos=a,g=m,c=1,n=p
अक्षुद्राः अक्षुद्र pos=a,g=m,c=1,n=p
शुचयो शुचि pos=a,g=m,c=1,n=p
दक्षा दक्ष pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पारिपार्श्वकाः पारिपार्श्वक pos=n,g=m,c=1,n=p