Original

न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः ।नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा ॥ ८ ॥

Segmented

न बालिशा न च क्षुद्रा न च अ प्रतिमा-इन्द्रियाः न अकुलीनाः नराः पार्श्वे स्थाप्या राज्ञा हित-एषिणा

Analysis

Word Lemma Parse
pos=i
बालिशा बालिश pos=n,g=m,c=1,n=p
pos=i
pos=i
क्षुद्रा क्षुद्र pos=a,g=m,c=1,n=p
pos=i
pos=i
pos=i
प्रतिमा प्रतिमा pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
pos=i
अकुलीनाः अकुलीन pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
स्थाप्या स्थापय् pos=va,g=m,c=1,n=p,f=krtya
राज्ञा राजन् pos=n,g=m,c=3,n=s
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s