Original

यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः ।भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः ॥ ७ ॥

Segmented

यः प्रमाणम् अतिक्रम्य प्रतिलोमम् नराधिपः भृत्यान् स्थापयते ऽबुद्धिः न स रञ्जयते प्रजाः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
प्रतिलोमम् प्रतिलोम pos=a,g=n,c=2,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
स्थापयते स्थापय् pos=v,p=3,n=s,l=lat
ऽबुद्धिः अबुद्धि pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
रञ्जयते रञ्जय् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p