Original

कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि ।प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा ॥ ६ ॥

Segmented

कर्मसु इह अनुरूपेषु न्यस्या भृत्या यथाविधि प्रतिलोमम् न भृत्याः ते स्थाप्याः कर्म-फल-एषिणा

Analysis

Word Lemma Parse
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
इह इह pos=i
अनुरूपेषु अनुरूप pos=n,g=n,c=7,n=p
न्यस्या न्यस् pos=va,g=m,c=1,n=p,f=krtya
भृत्या भृत्य pos=n,g=m,c=1,n=p
यथाविधि यथाविधि pos=i
प्रतिलोमम् प्रतिलोम pos=a,g=n,c=2,n=s
pos=i
भृत्याः भृत्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्थाप्याः स्थापय् pos=va,g=m,c=1,n=p,f=krtya
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s