Original

शरभः शरभस्थाने सिंहः सिंह इवोर्जितः ।व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ॥ ५ ॥

Segmented

शरभः शरभ-स्थाने सिंहः सिंह इव ऊर्जितः व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा

Analysis

Word Lemma Parse
शरभः शरभ pos=n,g=m,c=1,n=s
शरभ शरभ pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
ऊर्जितः ऊर्जय् pos=va,g=m,c=1,n=s,f=part
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
व्याघ्र व्याघ्र pos=n,g=m,c=1,n=s
इव इव pos=i
स्थाप्यो स्थापय् pos=va,g=m,c=1,n=s,f=krtya
द्वीपी द्वीपिन् pos=n,g=m,c=1,n=s
द्वीपी द्वीपिन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i