Original

अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति ।स भृत्यगुणसंपन्नं राजा फलमुपाश्नुते ॥ ४ ॥

Segmented

अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति स भृत्य-गुण-सम्पन्नम् राजा फलम् उपाश्नुते

Analysis

Word Lemma Parse
अनुरूपाणि अनुरूप pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
भृत्येभ्यो भृत्य pos=n,g=m,c=4,n=p
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
pos=i
भृत्य भृत्य pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=2,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat