Original

स्वजातिकुलसंपन्नाः स्वेषु कर्मस्ववस्थिताः ।प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा ॥ ३ ॥

Segmented

स्व-जाति-कुल-सम्पन्नाः स्वेषु कर्मसु अवस्थिताः प्रकर्तव्या बुधा भृत्या न अस्थाने प्रक्रिया क्षमा

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
जाति जाति pos=n,comp=y
कुल कुल pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
प्रकर्तव्या प्रकृ pos=va,g=m,c=1,n=p,f=krtya
बुधा बुध pos=a,g=m,c=1,n=p
भृत्या भृत्य pos=n,g=m,c=1,n=p
pos=i
अस्थाने अस्थान pos=n,g=n,c=7,n=s
प्रक्रिया प्रक्रिया pos=n,g=f,c=1,n=s
क्षमा क्षम pos=a,g=f,c=1,n=s