Original

एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया ।श्वा ते निदर्शनं तात किं भूयः श्रोतुमिच्छसि ॥ २० ॥

Segmented

एषा ते नैष्ठिकी बुद्धिः प्रज्ञा च अभिहिता मया श्वा ते निदर्शनम् तात किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
pos=i
अभिहिता अभिधा pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat