Original

कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितम् ।सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव ॥ १७ ॥

Segmented

कोष्ठागारम् च ते नित्यम् स्फीतम् धान्यैः सु संचितम् सदा अस्तु सत्सु संन्यस्तम् धन-धान्य-परः भव

Analysis

Word Lemma Parse
कोष्ठागारम् कोष्ठागार pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
स्फीतम् स्फीत pos=a,g=n,c=1,n=s
धान्यैः धान्य pos=n,g=n,c=3,n=p
सु सु pos=i
संचितम् संचि pos=va,g=n,c=1,n=s,f=part
सदा सदा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
सत्सु सत् pos=a,g=m,c=7,n=p
संन्यस्तम् संन्यस् pos=va,g=n,c=1,n=s,f=part
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot