Original

कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः ।कोशमूला हि राजानः कोशमूलकरो भव ॥ १६ ॥

Segmented

कोशः च सततम् रक्ष्यो यत्नम् आस्थाय राजभिः कोश-मूलाः हि राजानः कोश-मूल-करः भव

Analysis

Word Lemma Parse
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
राजभिः राजन् pos=n,g=m,c=3,n=p
कोश कोश pos=n,comp=y
मूलाः मूल pos=n,g=m,c=1,n=p
हि हि pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
कोश कोश pos=n,comp=y
मूल मूल pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot