Original

बाणवद्विसृता यान्ति स्वामिकार्यपरा जनाः ।ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत् ॥ १५ ॥

Segmented

बाण-वत् विसृता यान्ति स्वामि-कार्य-परे जनाः ये भृत्याः पार्थिव-हिताः तेषाम् सान्त्वम् प्रयोजयेत्

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
वत् वत् pos=i
विसृता विसृ pos=va,g=m,c=1,n=p,f=part
यान्ति या pos=v,p=3,n=p,l=lat
स्वामि स्वामिन् pos=n,comp=y
कार्य कार्य pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
भृत्याः भृत्य pos=n,g=m,c=1,n=p
पार्थिव पार्थिव pos=n,comp=y
हिताः हि pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin