Original

एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः ।कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुंधराम् ॥ १३ ॥

Segmented

एवम् एतैः मनुष्य-इन्द्र शूरैः प्राज्ञैः बहु-श्रुतैः कुलीनैः सह शक्येत कृत्स्नाम् जेतुम् वसुंधराम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शूरैः शूर pos=n,g=m,c=3,n=p
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
बहु बहु pos=a,comp=y
श्रुतैः श्रुत pos=n,g=m,c=3,n=p
कुलीनैः कुलीन pos=a,g=m,c=3,n=p
सह सह pos=i
शक्येत शक् pos=v,p=3,n=s,l=vidhilin
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
जेतुम् जि pos=vi
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s