Original

यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः ।न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः ॥ १२ ॥

Segmented

यः तु सिंहः श्वभिः कीर्णः सिंह-कर्म-फले रतः न स सिंह-फलम् भोक्तुम् शक्तः श्वभिः उपासितः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सिंहः सिंह pos=n,g=m,c=1,n=s
श्वभिः श्वन् pos=n,g=m,c=3,n=p
कीर्णः कृ pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
फले फल pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
भोक्तुम् भुज् pos=vi
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
श्वभिः श्वन् pos=n,g=m,c=3,n=p
उपासितः उपास् pos=va,g=m,c=1,n=s,f=part