Original

सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् ।असिंहः सिंहसहितः सिंहवल्लभते फलम् ॥ ११ ॥

Segmented

सिंहस्य सततम् पार्श्वे सिंह एव जनो भवेत् अ सिंहः सिंह-सहितः सिंह-वत् लभते फलम्

Analysis

Word Lemma Parse
सिंहस्य सिंह pos=n,g=m,c=6,n=s
सततम् सततम् pos=i
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
एव एव pos=i
जनो जन pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
सिंहः सिंह pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s