Original

न्यग्भूतास्तत्पराः क्षान्ताश्चौक्षाः प्रकृतिजाः शुभाः ।स्वे स्वे स्थानेऽपरिक्रुष्टास्ते स्यू राज्ञो बहिश्चराः ॥ १० ॥

Segmented

न्यग्भूताः तद्-परे क्षमिताः चौक्षाः प्रकृति-जाः शुभाः स्वे स्वे स्थाने अ परिक्रुष्टाः ते स्यू राज्ञो बहिश्चराः

Analysis

Word Lemma Parse
न्यग्भूताः न्यग्भूत pos=a,g=m,c=1,n=p
तद् तद् pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
क्षमिताः क्षम् pos=va,g=m,c=1,n=p,f=part
चौक्षाः चौक्ष pos=a,g=m,c=1,n=p
प्रकृति प्रकृति pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
स्वे स्व pos=a,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
pos=i
परिक्रुष्टाः परिक्रुश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
स्यू अस् pos=v,p=3,n=p,l=vidhilin
राज्ञो राजन् pos=n,g=m,c=6,n=s
बहिश्चराः बहिश्चर pos=a,g=m,c=1,n=p