Original

भीष्म उवाच ।एवं शुनासमान्भृत्यान्स्वस्थाने यो नराधिपः ।नियोजयति कृत्येषु स राज्यफलमश्नुते ॥ १ ॥

Segmented

भीष्म उवाच एवम् श्वन् असमान् भृत्यान् स्व-स्थाने यो नराधिपः नियोजयति कृत्येषु स राज्य-फलम् अश्नुते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
श्वन् श्वन् pos=n,g=,c=3,n=s
असमान् असम pos=a,g=m,c=2,n=p
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
नियोजयति नियोजय् pos=v,p=3,n=s,l=lat
कृत्येषु कृत्य pos=n,g=n,c=7,n=p
तद् pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat