Original

भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः ।फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा ॥ ९ ॥

Segmented

भक्तो ऽनुरक्तः सततम् उपवास-कृशः ऽबलः फल-मूल-उत्कर-आहारः शान्तः शिष्ट-आकृतिः यथा

Analysis

Word Lemma Parse
भक्तो भक्त pos=n,g=m,c=1,n=s
ऽनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
उपवास उपवास pos=n,comp=y
कृशः कृश pos=a,g=m,c=1,n=s
ऽबलः अबल pos=a,g=m,c=1,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
उत्कर उत्कर pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
शिष्ट शास् pos=va,comp=y,f=part
आकृतिः आकृति pos=n,g=m,c=1,n=s
यथा यथा pos=i