Original

दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम् ।ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम् ॥ ८ ॥

Segmented

दत्त्वा च ते सुख-प्रश्नम् सर्वे यान्ति यथागतम् ग्राम्यः तु एकः पशुः तत्र न अजहात् श्वा महा-मुनिम्

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
pos=i
ते तद् pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
यथागतम् यथागत pos=a,g=m,c=2,n=s
ग्राम्यः ग्राम्य pos=a,g=m,c=1,n=s
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
पशुः पशु pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
अजहात् हा pos=v,p=3,n=s,l=lan
श्वा श्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s