Original

ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः ।तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः ॥ ७ ॥

Segmented

ते सुख-प्रश्न-दाः सर्वे भवन्ति क्षतज-अशनाः तस्य ऋषेः शिष्य-वत् च एव न्यग्भूताः प्रिय-कारिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
प्रश्न प्रश्न pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
क्षतज क्षतज pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
शिष्य शिष्य pos=n,comp=y
वत् वत् pos=i
pos=i
एव एव pos=i
न्यग्भूताः न्यग्भूत pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p