Original

सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः ।द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः ॥ ६ ॥

Segmented

सिंह-व्याघ्राः स शरभाः मत्ताः च एव महा-गजाः द्वीपिनः खड्ग-भल्लूकाः ये च अन्ये भीम-दर्शनाः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
pos=i
शरभाः शरभ pos=n,g=m,c=1,n=p
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
द्वीपिनः द्वीपिन् pos=n,g=m,c=1,n=p
खड्ग खड्ग pos=n,comp=y
भल्लूकाः भल्लूक pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p