Original

तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः ।सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः ॥ ५ ॥

Segmented

तस्य संदृश्य सद्भावम् उपविष्टस्य धीमतः सर्व-सत्त्वाः समीप-स्थाः भवन्ति वन-चारिणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संदृश्य संदृश् pos=vi
सद्भावम् सद्भाव pos=n,g=m,c=2,n=s
उपविष्टस्य उपविश् pos=va,g=m,c=6,n=s,f=part
धीमतः धीमत् pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
समीप समीप pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p