Original

श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः ।व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान् ॥ ४१ ॥

Segmented

श्वा त्वम् द्वीपि-त्वम् आपन्नो द्वीपी व्याघ्र-त्वम् आगतः व्याघ्रो नागो मद-पटुः नागः सिंह-त्वम् आप्तवान्

Analysis

Word Lemma Parse
श्वा श्वन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
द्वीपि द्वीपिन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
द्वीपी द्वीपिन् pos=n,g=m,c=1,n=s
व्याघ्र व्याघ्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
नागो नाग pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
पटुः पटु pos=a,g=m,c=1,n=s
नागः नाग pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part