Original

ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा ।विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान् ॥ ४० ॥

Segmented

ततस् तेन तपः-शक्त्या विदितो ज्ञानचक्षुषा विज्ञाय च महा-प्राज्ञः मुनिः श्वानम् तम् उक्तवान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
तपः तपस् pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s
विज्ञाय विज्ञा pos=vi
pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
श्वानम् श्वन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part