Original

दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः ।उपवासविशुद्धात्मा सततं सत्पथे स्थितः ॥ ४ ॥

Segmented

दीक्षा-दम-परः शान्तः स्वाध्याय-परमः शुचिः उपवास-विशुद्ध-आत्मा सततम् सत्-पथे स्थितः

Analysis

Word Lemma Parse
दीक्षा दीक्षा pos=n,comp=y
दम दम pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
उपवास उपवास pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part