Original

शरभोऽप्यतिसंदुष्टो नित्यं प्राणिवधे रतः ।फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः ॥ ३८ ॥

Segmented

शरभो अपि अति संदुष्टः नित्यम् प्राणि-वधे रतः फल-मूल-अशनम् शान्तम् न ऐच्छत् स पिशित-अशनः

Analysis

Word Lemma Parse
शरभो शरभ pos=n,g=m,c=1,n=s
अपि अपि pos=i
अति अति pos=i
संदुष्टः संदुष् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
प्राणि प्राणिन् pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनम् अशन pos=n,g=n,c=2,n=s
शान्तम् शम् pos=va,g=n,c=2,n=s,f=part
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पिशित पिशित pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s