Original

ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात् ।दिशः संप्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः ॥ ३७ ॥

Segmented

ततः शरभ-संत्रस्ताः सर्वे मृग-गणाः वनात् दिशः सम्प्राद्रवन् राजन् भयात् जीवित-काङ्क्षिणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरभ शरभ pos=n,comp=y
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मृग मृग pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
वनात् वन pos=n,g=n,c=5,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सम्प्राद्रवन् सम्प्रद्रु pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
भयात् भय pos=n,g=n,c=5,n=s
जीवित जीवित pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p