Original

स एवं शरभस्थाने न्यस्तो वै मुनिना तदा ।मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान् ॥ ३६ ॥

Segmented

स एवम् शरभ-स्थाने न्यस्तो वै मुनिना तदा मुनेः पार्श्व-गतः नित्यम् शारभ्यम् सुखम् आप्तवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
शरभ शरभ pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
न्यस्तो न्यस् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
मुनिना मुनि pos=n,g=m,c=3,n=s
तदा तदा pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
पार्श्व पार्श्व pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
शारभ्यम् शारभ्य pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part