Original

तं मुनिः शरभं चक्रे बलोत्कटमरिंदम ।ततः स शरभो वन्यो मुनेः शरभमग्रतः ।दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्भयात् ॥ ३५ ॥

Segmented

तम् मुनिः शरभम् चक्रे बल-उत्कटम् अरिंदम ततः स शरभो वन्यो मुनेः शरभम् अग्रतः दृष्ट्वा बलिनम् अति उग्रम् द्रुतम् सम्प्राद्रवद् भयात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
शरभम् शरभ pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
उत्कटम् उत्कट pos=a,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
वन्यो वन्य pos=a,g=m,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
शरभम् शरभ pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
दृष्ट्वा दृश् pos=vi
बलिनम् बलिन् pos=a,g=m,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
द्रुतम् द्रुतम् pos=i
सम्प्राद्रवद् सम्प्रद्रु pos=v,p=3,n=s,l=lan
भयात् भय pos=n,g=n,c=5,n=s