Original

अष्टपादूर्ध्वचरणः शरभो वनगोचरः ।तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् ॥ ३४ ॥

Segmented

ऊर्ध्व-चरणः शरभो वन-गोचरः तम् सिंहम् हन्तुम् आगच्छन् मुनेः तस्य निवेशनम्

Analysis

Word Lemma Parse
ऊर्ध्व ऊर्ध्व pos=a,comp=y
चरणः चरण pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
आगच्छन् आगम् pos=v,p=3,n=p,l=lan
मुनेः मुनि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s