Original

कदाचित्कालयोगेन सर्वप्राणिविहिंसकः ।बलवान्क्षतजाहारो नानासत्त्वभयंकरः ॥ ३३ ॥

Segmented

कदाचित् काल-योगेन सर्व-प्राणि-विहिंसकः बलवान् क्षतज-आहारः नाना सत्त्व-भयंकरः

Analysis

Word Lemma Parse
कदाचित् कदाचिद् pos=i
काल काल pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
प्राणि प्राणिन् pos=n,comp=y
विहिंसकः विहिंसक pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
क्षतज क्षतज pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
नाना नाना pos=i
सत्त्व सत्त्व pos=n,comp=y
भयंकरः भयंकर pos=a,g=m,c=1,n=s