Original

न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः ।व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा ॥ ३२ ॥

Segmented

न तु अन्ये क्षुद्र-पशवः तपः-वन-निवासिनः व्यदृश्यन्त भय-त्रस्ताः जीवित-आकाङ्क्षिन् सदा

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
क्षुद्र क्षुद्र pos=a,comp=y
पशवः पशु pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
जीवित जीवित pos=n,comp=y
आकाङ्क्षिन् आकाङ्क्षिन् pos=a,g=m,c=1,n=p
सदा सदा pos=i