Original

दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः ।स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी ॥ ३१ ॥

Segmented

दृष्ट्वा च सो ऽनशत् सिंहो वन्यो भी-सन्न-वाच्-बलः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनशत् नश् pos=v,p=3,n=s,l=lan
सिंहो सिंह pos=n,g=m,c=1,n=s
वन्यो वन्य pos=a,g=m,c=1,n=s
भी भी pos=n,comp=y
सन्न सद् pos=va,comp=y,f=part
वाच् वाच् pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s