Original

ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा ।वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात् ॥ ३० ॥

Segmented

ततः स सिंह-ताम् नीतो नाग-इन्द्रः मुनिना तदा वन्यम् न अगणयत् सिंहम् तुल्य-जाति-समन्वयात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
मुनिना मुनि pos=n,g=m,c=3,n=s
तदा तदा pos=i
वन्यम् वन्य pos=a,g=m,c=2,n=s
pos=i
अगणयत् गणय् pos=v,p=3,n=s,l=lan
सिंहम् सिंह pos=n,g=m,c=2,n=s
तुल्य तुल्य pos=a,comp=y
जाति जाति pos=n,comp=y
समन्वयात् समन्वय pos=n,g=m,c=5,n=s