Original

वने महति कस्मिंश्चिदमनुष्यनिषेविते ।ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः ॥ ३ ॥

Segmented

वने महति कस्मिंश्चिद् अमनुष्य-निषेविते ऋषिः मूल-फल-आहारः नियतो नियमित-इन्द्रियः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
अमनुष्य अमनुष्य pos=n,comp=y
निषेविते निषेव् pos=va,g=n,c=7,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s