Original

तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः ।ऋषिं शरणमापेदे वेपमानो भयातुरः ॥ २९ ॥

Segmented

तम् दृष्ट्वा सिंहम् आयान्तम् नागः सिंह-भय-आकुलः ऋषिम् शरणम् आपेदे वेपमानो भय-आतुरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सिंहम् सिंह pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
नागः नाग pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
भय भय pos=n,comp=y
आकुलः आकुल pos=a,g=m,c=1,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit
वेपमानो विप् pos=va,g=m,c=1,n=s,f=part
भय भय pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s