Original

कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा ।ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम् ॥ २७ ॥

Segmented

कदाचिद् रममाणस्य हस्तिनः सु मुखम् तदा ऋषेः तस्य उटज-स्थस्य कालो अगच्छत् निशानिशम्

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
रममाणस्य रम् pos=va,g=m,c=6,n=s,f=part
हस्तिनः हस्तिन् pos=n,g=m,c=6,n=s
सु सु pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
तदा तदा pos=i
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उटज उटज pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
कालो काल pos=a,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
निशानिशम् निशानिशम् pos=i