Original

ततः कमलषण्डानि शल्लकीगहनानि च ।व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः ॥ २६ ॥

Segmented

ततः कमल-षण्डानि शल्लकी-गहनानि च व्यचरत् स मुदा युक्तः पद्म-रेणु-विभूषितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कमल कमल pos=n,comp=y
षण्डानि षण्ड pos=n,g=n,c=2,n=p
शल्लकी शल्लकी pos=n,comp=y
गहनानि गहन pos=n,g=n,c=2,n=p
pos=i
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पद्म पद्म pos=n,comp=y
रेणु रेणु pos=n,comp=y
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part