Original

ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः ।महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः ॥ २५ ॥

Segmented

ततो ऽनयत् कुञ्जर-ताम् तम् व्याघ्रम् ऋषि-सत्तमः महा-मेघ-उपमम् दृष्ट्वा तम् स भीतो ऽभवद् गजः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनयत् नी pos=v,p=3,n=s,l=lan
कुञ्जर कुञ्जर pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
गजः गज pos=n,g=m,c=1,n=s