Original

तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम् ।व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ ॥ २४ ॥

Segmented

तम् दृष्ट्वा कुञ्जरम् मत्तम् आयान्तम् मद-गर्वितम् व्याघ्रो हस्ति-भयात् त्रस्तः तम् ऋषिम् शरणम् ययौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
मद मद pos=n,comp=y
गर्वितम् गर्वित pos=a,g=m,c=2,n=s
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
त्रस्तः त्रस् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit