Original

प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः ।सुविषाणो महाकायो मेघगम्भीरनिस्वनः ॥ २३ ॥

Segmented

प्रभिद्-करटः प्रांशुः पद्मी वितत-मस्तकः सु विषाणः महा-कायः मेघ-गम्भीर-निस्वनः

Analysis

Word Lemma Parse
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटः करट pos=n,g=m,c=1,n=s
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
पद्मी पद्मिन् pos=n,g=m,c=1,n=s
वितत वितन् pos=va,comp=y,f=part
मस्तकः मस्तक pos=n,g=m,c=1,n=s
सु सु pos=i
विषाणः विषाण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
गम्भीर गम्भीर pos=a,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s