Original

व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः ।नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः ॥ २२ ॥

Segmented

व्याघ्रः तु उटज-मूल-स्थः तृप्तः सुप्तो हतैः मृगैः नागः च आगात् तम् उद्देशम् मत्तो मेघ इव उत्थितः

Analysis

Word Lemma Parse
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
तु तु pos=i
उटज उटज pos=n,comp=y
मूल मूल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
हतैः हन् pos=va,g=m,c=3,n=p,f=part
मृगैः मृग pos=n,g=m,c=3,n=p
नागः नाग pos=n,g=m,c=1,n=s
pos=i
आगात् आगा pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part