Original

यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः ।तथैव स महाराज व्याघ्रः समभवत्तदा ॥ २१ ॥

Segmented

यथा मृगपतिः नित्यम् प्रकाङ्क्षति वनौकसः तथा एव स महा-राज व्याघ्रः समभवत् तदा

Analysis

Word Lemma Parse
यथा यथा pos=i
मृगपतिः मृगपति pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
प्रकाङ्क्षति प्रकाङ्क्ष् pos=v,p=3,n=s,l=lat
वनौकसः वनौकस् pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i