Original

अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने ।जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः ॥ २ ॥

Segmented

अस्य एव अर्थस्य सदृशम् यत् श्रुतम् मे तपः-वने जामदग्न्यस्य रामस्य यद् उक्तम् ऋषि-सत्तमैः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=n,c=6,n=s
एव एव pos=i
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ऋषि ऋषि pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p