Original

ततः संवासजं स्नेहमृषिणा कुर्वता सदा ।स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः ।ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशां पते ॥ १९ ॥

Segmented

ततः संवास-जम् स्नेहम् ऋषिणा कुर्वता सदा स द्वीपी व्याघ्र-ताम् नीतो रिपुभिः बलवत्तरः ततो दृष्ट्वा स शार्दूलो न अभ्यहन् तम् विशाम् पते

Analysis

Word Lemma Parse
ततः ततस् pos=i
संवास संवास pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
कुर्वता कृ pos=va,g=m,c=3,n=s,f=part
सदा सदा pos=i
तद् pos=n,g=m,c=1,n=s
द्वीपी द्वीपिन् pos=n,g=m,c=1,n=s
व्याघ्र व्याघ्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
रिपुभिः रिपु pos=n,g=m,c=3,n=p
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
शार्दूलो शार्दूल pos=n,g=m,c=1,n=s
pos=i
अभ्यहन् अभिहन् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s